वांछित मन्त्र चुनें

सो अ॒भ्रियो॒ न यव॑स उद॒न्यन्क्षया॑य गा॒तुं वि॒दन्नो॑ अ॒स्मे । उप॒ यत्सीद॒दिन्दुं॒ शरी॑रैः श्ये॒नोऽयो॑पाष्टिर्हन्ति॒ दस्यू॑न् ॥

अंग्रेज़ी लिप्यंतरण

so abhriyo na yavasa udanyan kṣayāya gātuṁ vidan no asme | upa yat sīdad induṁ śarīraiḥ śyeno yopāṣṭir hanti dasyūn ||

पद पाठ

सः । अ॒भ्रियः॑ । न । यव॑से । उ॒द॒न्यन् । क्षया॑य । गा॒तुम् । वि॒दत् । नः॒ । अ॒स्मे इति॑ । उप॑ । यत् । सीद॑त् । इन्दु॑म् । शरी॑रैः । श्ये॒नः । अयः॑ऽअपाष्टिः । ह॒न्ति॒ । दस्यू॑न् ॥ १०.९९.८

ऋग्वेद » मण्डल:10» सूक्त:99» मन्त्र:8 | अष्टक:8» अध्याय:5» वर्ग:15» मन्त्र:2 | मण्डल:10» अनुवाक:8» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सः) वह मनुष्य  (अभ्रियः-न) अभ्रसमूहों की भाँति उपकारी होकर (यवसे) अन्न के लिए-अन्नवृद्धि के लिए (उदन्यन्) जल को प्राप्त करता हुआ (अस्मे) हमारे (क्षयाय) निवास या जीवनवृद्धि के लिए (यत्) जिससे (नः) हमारे लिए (गातुम्-शरीरैः) पृथिवी को-पृथिवी-भूमि-कृषिभूमि के शरीरों शरीराङ्गों शारीरिक परिश्रमों से (विदन्) सुफलितरूप में प्राप्त करता है (श्येनः) प्रशंसनीय ऐसा जन (इन्दुम्) आनन्दरसपूर्ण परमात्मा को (उपसीदत्) प्राप्त करता है (अयः-अपाष्टिः) लोहे की एड़ीवाला जैसा स्थिर-अडिग हुआ (दस्यून् हन्ति) क्षीण करनेवाले दुष्काल चोर आदि को नष्ट करता है ॥८॥
भावार्थभाषाः - कृषक जन मेघ के समान उपकारी होकर कृषि भूमि द्वारा जीवनरक्षणार्थ अन्न को उत्पन्न करता है, वह प्रशंसनीय महानुभाव दुष्काल चोर आदि की वृद्धि नहीं होने देता और स्वयं परमात्मा का प्रिय बनता है ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सः) स जनः (अभ्रियः-न यवसे) अभ्राणां समूहोऽभ्रियो मेघसङ्घातो गहनमेघ इवान्नायान्नवर्धनाय “यवसं धान्यफलादिकम्” [ऋ० ३।४५।३ दयानन्दः] “यवसादः ये यवसमन्नादिकमदन्ति ते” [ऋ० १।८४।११ दयानन्दः] (उदन्यन्) जलं प्रापयन् (अस्मे क्षयाय) अस्माकं निवासाय समर्धनाय वा (यत्) यतः (नः-गातुम्) अस्मभ्यं पृथिवीं कृषिभूमिं सुफलितां (शरीरैः) शरीराङ्गैः शारीरिकश्रमैः (विदन्) प्राप्नोति (श्येनः) प्रशंसनीयजनः (इन्दुम्-उपसीदत्) आनन्दरसवन्तं परमात्मानं प्राप्नोति (अयः-अपाष्टिः) अयसः पार्ष्णिर्यस्य तथाविधः सन् (दस्यून् हन्ति) उपक्षयकर्तॄन् दुष्काल-चोरादीन्  नाशयति ॥८॥